________________
अनुकम्पाऽधिकारः
रामी । तपां से पुरिसे मम अभीय जाव विहरमाणं पासंति दोच्चपि तच्चपि एवं वयासी हं भो उल्लणीप्पिया ! तहेब जाव आइचंति तत्तेणं अहं तं उज्जलं जाव अहियासेमि एवं तहेब जाव कणीयसं जाव अहियासेमि तरणं से पुरिसे मम अभिते जाव पासति २ ममं चउत्प एवं वयासी. हं भो चुल्लणी पिया ! पत्थीय पत्थीया जाव न भंजसि तोते जा जा इमा तव माता भद्दा गुरु देवे जाव ववरो विजासी । तत्तेणं अहं तेां पुरिसेां एवं वृत्ते समाणे अभी जाव विरामी तएां से पुरिसे दोच्चपि तच्चं पि मम एवं वयासी हं भो चुल्लगी पिया ० जइणं तुम्हं जाव ववरो विज्जसि । तणं तेणं देवेणं दोच्चपि ममं तच्चोपि एवं वृत्त समारोस्स अयमेया रुवे अज्झत्थिए जाव समुप्पजित्ता होणं इमे पुरिसे अणारिये जाव णायरिय कम्माई समापणी जेणं मम जेट्टं पुत्तं सातो गिहातो तहेव कणियसं जाव इति तुझे वियणं इच्छति सातो गिहातो णीता मम गात्र घाएति तं सेयं खलु ममं एयं पुरिसं गिरतर तिकडु उडाइये सेविय आग से उत्पत्तिए मए विय खंभे साईए महया २ सदेणं कोलाहले कए ॥ १६ ॥ तएां सा भद्दा सत्य वाहीणी चुल्लणी पियं एवं वयासी नो खतु केइ पुरीसे तव जाव कणीयसं पुत्तं साओ गिहाओ नीता व अघाएति, एस केइ पुरिसे तव उबसगं करोति. एसणं तुम्मेवि दरिस दिट्टे । तेणं तुम इदाणि भग्गव, अभ्ग नियमे, भग्गपोसहवासे, विहरसि