________________
तइयो
चउत्थी
पंचमी
छट्टी
सत्तमी
संबोण
प
वी
त
च०
प०
छ०
स०
प०
वी०
त०
च०
पं०
शव्वेण, शव्वेणं
शव्वाह, शव्वस्स
शव्वादो, शव्वादु
शवाह, शव्वस्स
शव्वंसि, शव्वम्मि
हे श
अभिनव प्राकृत व्याकरण
एकवचन
शे
तं,
ते, तेणं, ति
ण णेणं
ताई, तस्स
तादो, तादु
एकवचन
एशे, एश
एं
ताह, तस्स
ता, ताला, तहआ
तम्मि, तस्सि, तहिं, तस्थ,
णम्मि, स्,ि णत्थ
त, तत् शब्द के रूप
बहुवचन
शब्वेहि, शब्वेदि, शब्वेद्दि
शव्वाइँ, शव्वाण, शव्वाणं शव्वत्तो, शव्वओ, शव्वउ, शव्वाद्दिन्तो,
शव्वाशुन्तो
शवाह,
शब्बे, शब्बे
हे शव्वा
एदेण, एदेणं, एदिणा
शे, एदाह दादु, दादो
शव्वाण, शवाण
तेणे
तेता,
तेहि, तेहि, तेहि, रोहि, हि, हि,
ताह, शिं, शि
ताणं, ताण, णाण, नाणं
तत्तो, ताओ, ताउ, ताहि, तेहि, तातो, तेहितो, तातो, तेशुंतो णत्तो, णाओ आदि
एअ< एतद्
ताह, तेशि, शिं, ताण, नाण
शु
णेशं
बहुवचन
दे
दे, दा
एदेहि, एदेहि, एदेि
शिं, एदाह, एदाण, एदाणं
४०५
मत्तो, एआउ, एआओो,
एआदि, एएहि, एआहितो, एएहितो, एआशुतो, एएशुंतो