________________
२०८
बहुवचन
प० - उभं
वी–उभे, उभा
त - उभेहि, उभेहिं, उभेहि
च०, छ०– उभण्हं, उभण्ह
पं० - उभत्तो उभाओ, उभाउ, उभाहि, उभाहिन्तो, उभासुन्तो, उभेहि ।
स० — उभे, उभे
-
अभिनव प्राकृत - व्याकरण
उभ, उह (उभ)
दु, दो. वे (द्वि) तीनों लिङ्गों में
बहुवचन
प० - दुवे, दोण्णि, दुण्णि, वेण्गि, विष्णि, दो, वे वी० - दुवे, दोण्णि, दुण्णि, वेण्णि, विण्णि, दो, वे त० - दोहि- हिं हि ; वेहि-हिं-हि
च० छ० - दोह, दोन्हं, दुण्ह, दुण्हं, वेण्ह, वेण्द्दं, विन्ह, विहं ।
"
पं०-दुत्तो, दोओ, दोड, दोहिन्तो, दोसुन्तो वित्तो, बेओ, वेड, वेद्दिन्तो,
बहुवचन
सुन्तो
स० [दोसु, दोसं, बेसु, वेस
-
ति (त्रि) तीनों लिङ्गों में
प० - तिण्णि वी० - तिणि
त० - तीहि तीहिं, तीहि
च० छ० – तीन्ह, तीहं
"
पं० - तितो, तीआ, तीड, तीहिन्तो, तीसुन्तो
सं०-ती, ती सुं
चउ ( चतुर ) -- तीनों लिङ्गों में
बहुवचन
प० - चत्तारो, चउरो, चत्तारि वी० - चत्तारो, चउरो, चत्तारि
त० - चऊहि, चऊहिं, चऊद्दि