________________
१४६
अभिनव प्राकृत-व्याकरण
आयरिओ<आचार्य:
खत्तियो< क्षत्रियः उवज्झायो< उपाध्यायः
पढ< पठन् अय्य धीवर <धीवरो कुंभआरोद कुम्भकार: सुवण्णआरोदस्वर्गकारः बालओ< बालकः पुरिसोर पुरुष: किन्नरोकिन्नरः माहणो ब्राह्मणः गोवो< गोप: मऊरो< मयूरः पिओ< पिता भाया<भ्राता कच्छवो कच्छपः सुत्तगारो< सूत्रकारः वुत्तिगारो< वृत्तिकार: सीसो< शिष्य: हत्थिर हस्तिः सेट्टि< श्रेष्ठी गंधिओ< गन्धिकः पइ< पति: नडो< नट: चन्दमुहो< चन्द्रमुख: पीवरो< पोवरः इंदोर इन्द्रः गोवालओ<गोपालक: कामुओ८ कामुकः
-- आयरिआणी, आयरिआ< आचार्यानी,
आचार्या खत्तिया,खत्तियाणी< क्षत्रिया,क्षत्रियाणी उवझाया, उवज्झायाणी< उपाध्याया, उपाध्यायानी पढन्ती< पठन्ती अज्जआ धीवरी<धीवरी कुंभआरी<कुम्भकारी सुवण्णआरी स्वर्णकारी बालिआ<बालिका इत्थी< स्त्री किन्नरी< किन्नरी माहणी< ब्राह्मणी गोवी< गोपी; गोवा < गोपा मऊरी< मयूरी माआ< माता बहिणी, भगिनी कच्छवी कच्छपी सुत्तगारी< सूत्रकारी वुत्तिगारी वृत्तिकारी सीसा<शिष्या हस्थिणी हस्तिनी सेदिनी श्रेष्ठिनी गंधिआ< गन्धिका भज्जाभार्या नडी< नटी चन्दमुही< चन्द्रमुखी पीवरी पीवरी इंदाणी< इन्द्राणी गोवालिआ<गोपालिका कामुआ<कामुका कामुई ८ कामुकी