________________
६६ :
साम्प्रतं नैव सद्मानि विद्यन्ते त्र तीर्थ | श्वेताम्बर जैनानां, तीर्थरक्षातिदुष्करा अस्मिन्नागत जैनस्य, चैकस्य श्रावकस्य च । गृहं तीर्थे वरं चास्ति, नामोच्चारणनन्तरम् निर्णीतं सर्वसभ्यैश्व, गुरुमार्गानुसारतः । लेपोत्तरं च सत्कृत्यं, एकादशदिनावधि
॥५९५ ॥
9
॥५९६ ॥
॥५९७॥
० २
॥ ६९८ ॥
मुनिभूमि वियचक्षुः सख्ये वैक्रमवत्सरे । फाल्गुन कृष्णपक्षस्य, सप्तम्यां शुभवासरे मङ्गलारम्भतोऽत्यन्तं महोत्सवस्य सज्जनाः । मीता विशेषतश्चित्ते, चक्रुः शोभामनुत्तराम कुङ्कुमपत्रिकाद्वारा चामन्त्रिताश्च भूरिशः । समाजग्मुश्च सुश्राद्धा, धनाढ्या धर्मरागिणः जेमनानि च मिष्टानि भिन्नभिन्न जनैश्च वै । एकादश प्रमाणानि कृतानि दीर्घदृष्टिभिः भक्त साधर्मिकाणां वै त्वन्यानि साधनानि च । सज्जीकृतानि सर्वाणि तैः सभ्यैः कार्ययोजकैः ||६०२॥ मण्डपोऽकारि विस्तीर्णो, दिव्यः श्रेष्ठो मनोहरः । पूजायै भावनाये च तद्भूषानिपुणैर्जनैः ||६०३॥ शान्त्यर्थ मण्डपे तस्मिन् शान्तिनाथो जगद्विभुः । स्थापित आप्तलोकैच, सद्भक्त्या भाववृद्धये ॥ ६०४॥
॥ ६०१ ॥
9
॥५९९॥
||६००॥