________________
सङ्गीतज्ञाः समायाताः पूजास्तवनपाठकाः ।। प्रत्यहं मधुरै दः, रञ्जयन्ति जनांश्च ते छाणी तिग्रामवास्तव्या, आययुर्विधिकारकाः । रमण-चिनुलालाद्या, मोहनलालसंयुत्ताः ॥६०६।। मृदुना लक्ष्यसम्बन्धा-मन्त्रोचारेण सद्वताः । तेऽन्वहं सुविधि चक्रुः, पूर्वशास्त्रानुसारतः ॥६०७॥ मम प्रवचनं नित्य, भवति मण्डपेऽनघे । मयाऽत्र विषयः पुष्टो, देवपूजाभिवृद्धिकृत् ॥६०८॥ द्रव्यव्ययं च ते चक्रुः, श्रुत्वा श्राद्धास्तदुत्सवे । भृशं शत्त्यनुसारेण, भयका प्रेरिताश्च वै ॥६०९॥ आदिनाद् रात्रिपर्यन्तं, गीतै दैः सुमङ्गलैः । गर्जच्च दृश्यते तीर्थ, तारकं भववारिधेः ॥६१०॥ समितिसभ्यलोकाश्च, बद्धकक्षाः सुहषुलाः । व्यवस्थायें विशेषात्तु, ममज्जुक्तिवारिधौ ॥११॥ अधिष्ठायकदेवेन, सन्तुष्टेन सुभक्तितः । प्रत्यक्षेण च सन्मान्याः, चमत्काराश्च दर्शिताः ॥६१२॥ शान्ताः समुत्थिताः सर्वे, रिपूभूता झुपद्रवाः । पार्थाधिष्ठितदेवेन, सुपसन्नेन सदृशा ॥१३॥ चित्तेन चिन्तितं जातं, पार्श्वनाथप्रभावतः । भुवनतिलकाद्याना,-मस्माकमत्र तस्थुषाम् ॥६१४॥