________________
तुभ्यं नमोऽतो जिननायकाय । विराजमानार्धकजासनाय
॥५८७॥ स्यावादगङ्गाहिमवानसि त्वम् । । मायानमोध्वंससुधाकरोऽसि ॥ तुभ्यं नमोऽतः शिवकारकाय । . तुभ्यं नमो धर्मसुबोधकाय
॥५८८॥ ततः स्तुत्वा प्रविष्टैच, हर्षितैः प्रभुसन्निधौ । श्रीचैत्यवन्दनं तत्र, कृतं सर्वैः सुभक्तितः ॥५८९॥ श्रीचैत्यवन्दनं कृत्वा. दर्शनं तु पुनः पुनः । व्योमस्थितस्य पावस्य, सन्निधि मोक्तुमक्षमाः ॥५९०॥ इष्ट त्यत्तवातिकष्टेन, नि:स्ता मन्दिराद् बहिः । दर्शनामृतसन्तुष्टा, अहं च पश्च साधवः ॥५९१॥
- युग्मम् ॥ तत्र च धर्मशालायां, स्थातुं च सुखपूर्वकम् ।। अस्मभ्यं वसतिदत्ता, तीर्थकार्यविचारिभिः ॥५९२॥ सभ्याः सर्वेऽपि तत्काल.-मिलिता हर्षमेद्गः । कार्याय चाभिषेकस्य, विचारयन्ति वेगतः ॥५९३॥ अष्टादशाभिषेकाच. कार्याः पार्थजिनोपरि । शान्तिस्नात्रादिसत्कृत्य, कार्य लेपादनन्तरम् ॥५९४॥