________________
अन्तरिक्षाय पार्श्वय, जिनाय धर्मचक्रिणे 1 ईशाय विश्वनाथाय, तीर्थेशाय नमोनमः ॥ ५८१ ॥ भवातिशीत सूर्याय, विश्वेशाय महात्मने । कर्मानिमेघकल्पाय नमो निजात्मशुद्धये ॥ ॥५८२ ॥ पीडापयोवाह - समीरणाय । मिथ्यात मोनाशविकर्तनाय || मोक्षाध्वसञ्चालनसार्थपाय |
,
श्री पार्श्वदेवाय नमोऽस्तु नित्यम् जिनेश ! तातो मम नायकोऽसि । भ्राता च माताऽपि च तारकोऽसि ॥ दारिद्र्यदुःखौघनिवारकोऽसि । तुभ्यं नमोऽतो भवपारगाय विकारवैश्वानलवारिवाह ! | सम्यकू चिदानन्द विधायकोऽसि ॥ तुभ्यं नमोऽतो भववारकाय । सुरसुधासिश्चनशक्तिभाजे वैराग्यविद्यामविधायकोऽसि । कुतर्कशङ्कामकनाशकोऽसि ॥
तुभ्यं नमोऽतः शिवशङ्कराय । सर्वेन्द्रवृन्दप्रणतक्रमाय
संसारभीताभयदायकोऽसि । कर्माद्रिदम्भोलिसहोदरोऽसि ॥
1142311
॥५८४॥
॥५८५॥
॥५८६ ॥