________________
श्रुत्वव द्विमन्तोऽमतिमा ताकि
तथापि पुण्ययोगेन, विघ्नश्छिन्न उपस्थितः । श्रीयशबंतचौहाणधीसखसत्यनीतितः ॥५१२॥ पुनर्मुहर्तयोगेन, कार्य प्रक्रान्तमादितः । लेपस्य तीर्थनाथस्य, पार्श्वनायस्य मजुलम् ॥५३३॥ दुःखकरश्च वृत्तान्तः, श्रावकैः श्रावितस्तथा । मालेगामे पुरे सर्व,-श्चित्तोगकरस्तदा ॥५१॥ अहो कलेस्तु माहात्म्यात् , तीर्थस्यावदशेशी । कृता दिगम्बरैलोकै,-धर्मश्रद्धाविनाकृतैः ॥५३५॥ श्रुत्वैवं दुःखदं वृत्तं, दुःखभाजो वयं भृशं । साता बुद्धिमन्तोऽपि, किं कर्तव्यत्व दिगजडाः ॥५३६॥ बंसीलालोस्ति मुख्योऽत्र, मतिमान् धर्मधारकः । मोतीलालोपमुख्योऽस्ति, तीक्ष्णबुदिश्च तार्किकः ॥५३७॥ सर्वाधिकारकारित्वे, हर्षचन्द्रः सुहर्षभाक् । कान्तिलालोऽस्ति कार्यज्ञः, सेक्रेटरीपदाधिपः ॥५३॥ उपोत्तराधिकारित्वे, केशवोऽस्ति च कोविदः । तीर्थरक्षाकृते सर्वे, उद्युक्ताः सन्ति चाऽन्वहम् ॥५३९॥ ईदृशाः बहवः सन्ति, भिनपुरनिवासिनः । तीर्थसमितिसत्सभ्याः, तीर्थरक्षणतत्पराः ॥५४०॥ तैः सर्वैः शुभभावेन, विज्ञसोऽहं मुदाऽन्वितैः । भवन्तं ज्ञपयिष्यामो, वयं लेपसमातितः ॥५४॥