________________
:५८
दिगम्बरैः सदावर, न्यायश्च याचितस्तदा । बहुद्रव्यव्ययं कृत्वा, न्यायालयेऽभयालये ॥५२२॥ न्यायालयत्रये सिद्धं, तीर्थ श्वेताम्बरीयकम् । यावदांग्लीयदेशेऽपि, निर्णीत न्यायवेदिभिः ॥५२३॥ निर्णीय न्यायनिष्णातै-रन्तरिक्षं प्रकाशितम् । श्वेताम्बरीयसर्वाधि-कारवतीर्थमादितः ॥५२४॥ चत्वारिंशत् समा यावद्, व्यतीयु: कालमानतः । तर्केण चानुमानेन, न्यायचर्चालये मुधा ॥५२५॥ दिगम्बराः सहा सज्जा, उच्छेत्तं तीर्थमुत्तमम् । येन केन प्रकारेण, कुर्वन्ति तुमुलं सदा ॥५२६॥
युग्मम् विडम्बयन्ति तबिम्ब, तदाशातनकारिणः ।। श्रद्धाहीना गतहीका, जिनभक्तिपराङ्मुखाः ॥५२७॥ श्वेताम्बरीयलोकानां, दुःखं ददति तेऽधमा । साम्प्रतं किं च कर्तव्य-मस्माभिर्जायते न तत् ॥५२८॥ अस्ति क्रमश्च पूनाया, निर्णीतो न्यायशास्त्रिभिः । तथापि ते कथं तत्र, तुमुलाय समुत्थिताः ? ॥५२९॥ प्रतिमा-रक्षणोपायो, लेपस्तत्र विधीयते ।। साम्पतं लेपनिष्णाते-मौक्तिकादिसुवस्तुभिः ॥५३०॥ विनैव कारणेनैवं, हा सत्कार्य तु बाधितम् । तैश्च दिगम्बरैलौक,-नियोगिद्वारतः खलु ॥५११॥