________________
: ६० :
दत्तं लग्नं प्रशस्यं तन्- मङ्गलैकनिकेतनम् । लेपारम्भाय सम्माप्य, सभ्याः सर्वे ततो गता ।। ५४२ ।।
तन्मुहूर्त प्रभावेण संपूर्णा लेपसत्क्रिया ।
विज्ञप्ति चक्रिरे तुष्टा, स्तीर्थागत्ये च मत्पुरः ॥ ५४३ ॥ अष्टादशाभिषेकार्थं, बिम्बस्य विधिपूर्वकम् । मुहूर्तायातिशुद्धाय पप्रच्छुर्मी मुदा समे लब्धिसूरिगुरोः पार्श्वा दुरुचिरं शस्तमागतम् । महालनं मया दत्तं, तीर्थसमितये मुदा
॥ ५४४ ॥
॥५४५ ॥
७
० २
--
॥ ५४८ ॥
मुनिभूमि वियच्चक्षुः- सख्ये विक्रमवत्सरे । फाल्गुन कृष्णपक्षस्य, सप्तम्यां तत्तु चागतम् तीर्थयात्राकृतोत्साहोऽहं व्यहार्ष ततः पुरात् । शिष्यैः सार्धं प्रभोर्भक्तया, तीर्थदर्शनकाम्यया ॥५४७॥ मध्यागत पुरस्थेषु, ददन्मधुरया गिरा । उपदेशामृतं शुद्धं, जिनतच्चकरम्बितम् येवळाख्ये पुरे श्रेष्ठे. आगताः स्वागताद् वयम् । सत्कृतैर्मासकल्पोऽय, मस्माभिर्विदधे तदा एकदा च निशीथिन्यां, स्वास्थ्यस्यातिविपर्ययः मम वपुषि सञ्जातः, ततो भक्ता व्यथातुराः भक्तैरोगचिकित्सा मे, वैद्यद्वारेण तेः कृता । तथापि किमपि स्वास्थ्यं, न जातं मम वर्ष्मणि ॥ ५५१ ॥
॥५४९ ॥
।
॥५५० ॥
॥५४६ ॥