________________
देवाधिदेवशम्भूनां, पञ्च कल्याणकानि च । श्रीदाअनशलाकायां, सोत्सवं विधिवत्तथा ॥५०॥ साक्षात् ताशरूपेण, प्रत्यक्षेणोग्रबुद्धितः ।। कल्पितानि समालोक्य, प्रापुर्मोदं न के जना: ? ॥५०४॥
युग्मम् ॥ सर्वांसां नृत्नमूर्तीना,-मञ्जनस्य विधिMदा । मया च निजहस्तेन, चक्रे हर्षातिरेकतः ॥५०५॥ वाद्यैर्गीतैः सुनादैश्च, मङ्गलध्वनिना तदा । सुवासिनीसुगीतैश्च, विश्वं तु बधिरीकृतम् ॥५०६॥ मुनिभूमिवियच्चक्षुः सख्ये विक्रमवत्सरे । मार्गशीर्ष सिते पक्षे, षष्ठयां च शुक्रवासरे ॥५०७॥ शुभे लग्ने सुवेलायां, सूरिसन्मन्त्रमन्त्रितैः ।। वासक्षेपैः शुभोल्लास,-मूर्तयस्ताः प्रतिष्ठिताः ॥५०॥ अष्टाग्रशतसङ्ख्याभिः, प्रतिष्ठाया निमित्ततः । पूजाभिश्च कृतं तत्र, शान्तिस्नात्रं सुशान्तिदम् ॥५०९॥ अस्मिन्नेव दिने शस्त, -तं बालिकया वरम् । गृहीतं मम हस्तेन, श्रीअरुणेति संज्ञिता ॥५१०॥ सुसंयम समादाय, जहर्ष च ननसा ।। प्रशंसिताऽत्र भावेन, जनैः सहस्रसङ्ख्यकैः . ॥५११॥
युग्मम् ॥