________________
:४९ :
मासक्षपणमुख्यानि, तपांसि विहितानि तैः । .. समागते हि सद्भक्त्या, पर्वाधिराजपर्वणि ॥४३९॥ तपश्चर्यानिमित्ते ही, महोत्सवं व्यधुर्जनाः । शान्तिस्नात्रविधे रम्यं, शुभदिनाष्टकावधिम् ॥४४०॥ घृतपूरादिसद्वस्तु-युक्तानि जेमनानि च । सधर्मणां सुधन्यस्तैः, कृतानि भावसम्भृतैः ॥४४१॥ समाप्ता मे चतुर्मासी, धर्मकृत्यैर्वरैनवैः । अग्रगण्यैश्च सुश्राद्ध, वेदान्यैरतिभूषिता ॥४४२॥ समाप्तायां चतुर्मास्यां, समाधिसुखपूर्वकम् । सज्जोऽभवं विहाराय, सच्छिष्यैः सह मोदभाग् ॥४४॥ धर्मभृतां सुसाधूना-माचारोऽयं जिनोदितः ।। इति भूमौ विहत्तव्यं, स्वपरात्महिताय वै ॥४४४॥ विज्ञप्तोऽहं भृशं श्राद्धैः, स्थातुं पुरेऽधिकं तथा । व्यहारमहमन्यत्र, स्थाने हिताय सन्नृणाम् ॥४४५॥ धुलियाख्ये पुरे श्रेष्ठे, सत्कारैर्विविधैर्वरैः । मयाऽकारि प्रवेशोऽत्र, विहरता क्षमातले . ॥४४६॥ मासकल्पं विधायाहं, विज्ञप्तो धार्मिकैर्जनैः । व्यहापमहमन्यत्र, जिनोक्ततत्ववृद्धये ॥४४७॥ भक्तिमन्तः क्रियावन्तः, श्रावका भूरिसङ्ख्यकाः । अमलनेरसंज्ञेऽस्मिन् , वर्तन्ते धर्मिणः पुरे ॥४४॥