________________
:४८: शनैः शनैर्विहारैश्च, श्रावयन् धर्मदेशनाम् । धर्मरहितजैनांस्तु, धर्मस्थान् कृतवानहम् ॥४२९॥ उपनंदुरबारं वै, प्राप्तोऽहं मोदभावितः । मम जनैः कृतं श्रेष्ठं, तत्र स्वागतमद्गुतम् ॥४०॥ वाद्यैर्गातः सुनादैश्च, मङ्गलजनकै नैः । अक्षतमौक्तिकैः स्वर्ण,-पुष्पैर्वर्धापनं कृतम् ॥४३१॥ सत्कारेण सुरम्येण, धर्मदाने रसान्वितः । प्रमोदाब्धिनिमग्नोऽहं, प्राविशं नगरं तदा ॥४३२॥ प्रोत्तुङ्गे जिनचैत्ये च, भावुकसङ्घ-सङ्कळ: । जिनानां भव्यमूर्तीनां, दर्शनं कृतवानहम् ॥४१३॥ भावगर्भितगम्भीरैः, सोत्रै रङ्गतरङ्गितैः । मया च सर्वनिग्रन्थैः, स्तुताः भक्त्या जिनेश्वराः ॥४३४॥ चञ्चद्रङ्गाभिरामे च, विशाले धर्मवेश्मनि । उपाश्रये सुकर्मादये, माविशं मुनिपुंगवैः ॥४३५॥ घनगर्जितनादेन, जयजयारवैस्तदा । ननृतुः श्रावकाः सर्वे, अथिला धर्मरागिणः ॥४३६॥ जिनशास्त्रोक्तधर्मेण, तत्वेनात्मगवेषिणः । मया तु बोधिता भव्याः, तत्त्वातत्वविचारकाः ॥४३७॥ भक्तिमन्तो वदान्याश्च, धनाढ्याः पुण्यकर्मिणः । भृशं द्रव्यं सुकृत्येषु, व्ययन्तिस्म मदाज्ञया ॥४३८॥