________________
तस्मिन्नागमनं जातं, भव्यस्वागतसंयुतम् । तत्र चैत्ये विशाले च, श्रावकैबहुभक्तिभिः ॥४४९॥ अष्टवासरपर्यन्तो, महोत्सव: कृतो वरः । चिरस्मरणयोग्योऽयं, जातो वाद्यगीतोध्धुरः ॥४५०॥
युग्मम् ॥ जलग्रामे ततो भव्य-रानन्दाब्धि-निमज्जनात् । श्रावकैः स्वागतं सुष्टु, कृतं मे हर्षमेदुरैः ॥४५१॥ पाचोराग्रामके तस्माद्, विहृत्य वयमागताः । अत्रोत्सवं शुभं चक्रुः, श्रावका धर्मकारिणः ॥४५२॥ पारोळातीर्थराजस्य, शान्तिनाथस्य दर्शनम् । विहितं विधिवद् भाग्ये नास्माभिरात्मपावनम् ॥४५३॥ धुलियानगरे जातमागमनं ममाद्भुतम् । अत्राचाम्लावली रम्या, कारिता च शुभोदयात् ॥४५४॥ सिद्धचक्रस्य सत्पूजा, गायनादिसुशोभनाम् । जिनभत्त्यादिवृध्द्यर्थ, शान्तिस्नात्रादिकं शुभम् ॥४५५॥ अष्टाहिकमहाकीणं, शिवलालश्चकार च । भूरिद्रव्यव्ययाजाता, मत्तो धर्मप्रभावना ॥४५६॥
युग्मम् ॥ तत्र प्रभावितं जातं, जैनशासनमुत्तमम् । धर्मवाण्या नरा जाता, ज्ञानिनो धर्मकर्मिणः ॥४५७॥