________________
:४६ : चैत्ये दिव्ये सभारम्ये, उत्सवमष्टदैनिकम् । वाद्यतालैमनोज्ञैश्च, चक्रिरे गोतनिर्मलम् ॥४०९॥ समीपग्रामवास्तव्या, दूरस्थानादपि जनाः । आगता भूरिसङ्ख्याका-थोत्सवदर्शनेप्सवः ॥४१०॥ आगतानां च सर्वेषां, साधर्मिकेषु वत्सलाः । अवस्थाः सङ्घलोकाश्च, व्यधुर्भक्तिं समुन्नताम् ॥४११॥ पातःकाले मुहूर्तेऽस्मिन् , ग्रहयोगे शुभे सति । मूर्तिस्तु माणिभद्रस्य, देवस्य स्थापिता मया ॥४१२॥ सुवाद्यैर्जयनादेश्व, जयमङ्गलनिःस्वनैः । प्रतिष्ठापक्रमे हृष्टे,-जगद्गर्जत् कृतं जनः ॥४१॥ दिनस्य यौवने जाते, मूलनायक-सम्मुखे । शान्ति शान्तिसुस्नात्रं, पठितं विधिकोविदः ॥४१४॥ कठोराख्ये पुरे जातो, निर्विघ्नो धर्म्य उत्सवः । लब्धिसरिगुरोदृष्ट्या, कृपापीयूषमिष्टया ॥४१५॥ राधशुक्लतृतीयायां, शुभायां रम्यवासरे । बाणभूमिवियचक्षुः,-सङ्ख्ये वैक्रमवत्सरे ॥४१६॥ अस्मिन् ग्रामे च सत्कृत्यं, दीक्षातोऽनु पदार्पणम् । अभूद् भव्यसमारोहे-गातीवाल्हादकारिणा ॥४१७॥ आचार्य रामचन्द्रस्य, शिष्यमृगाङ्कसाधये । श्रीपंन्यासपदं दत्तं, मया सम्मदसम्भृता ॥४१८॥