________________
: ४५ :
सञ्जातं फाल्गुने मासे, लब्धिमुरेर्गुरोर्मम । वर्षेऽस्मिन् सायने ग्रामे, दर्शनमात्मपावनम्
9
मोहमां नगर्यां च चतुर्मास्ये च गच्छतः । बहुभिः साधुभिः सार्धं धर्मधुरां प्रविभ्रतः
विहारस्य क्रमेणास्मिन् कठोरग्रामके मया । साग्रहेण लाभाय चिरकालं स्थितिः कृता ॥ ४०२ ॥
अष्टवासरपर्यन्तं, जेमनं स्वादु रुच्यकम् । विविधैर्वस्तुभिस्तत्र सङ्घस्य श्रावकैः कृतम्
3
श्रद्धाभक्तिसमायुक्ता, धर्माचरणकारिणः । विज्ञप्तिं मेऽग्रतञ्चक्रुः स्थित्यै चाहन्महाय ते ॥ ४०३ ॥ जैनशासन राज्यस्य, ज्ञात्वोन्नतिं विभावरीम् । तेषां सन्मान्य विज्ञपिं स्थितोऽहं धर्मतत्परः ॥४०४॥ धनाढ्यै: श्रावकैस्तत्र, सन्महाय त्वरान्वितैः । द्रव्यं च सञ्चितं न्याय्यं प्रतिष्ठायाः कृते द्रुतम् ॥४०५॥ सुनिर्णीय मुहूर्त च दूरदेशान्तरेऽपि च । प्रेषिता पत्रिका शस्या, सङ्ग्रामन्त्रणहेतवे
॥४०० ||
V
वैजयन्त्या विराजन्तं किङ्किणीगर्जितं शुभम् । मण्डपं रचयाञ्चक्रुः, श्रावका रङ्गरङ्गिताः
9
॥४०१॥
युग्मम्
॥४०६ ॥
॥४०७॥
||४०८ ||