________________
: ४४ :
"
धनादूयै: श्रावकैः श्रेष्ठैः, चतुर्मासी व्रतग्रहात् । चिरस्मरणयोग्या सा कृता दानादिकर्मभिः जैनधर्म महाशोभां ते जना धर्मवासिनः । चक्रुस्तु विविधां तत्र चतुर्मास्यां विशेषतः
"
,
"
व्यधुर्बहुविधं लोका, अष्टाहिकमहोत्सवम् । पर्व पर्युषणातोऽनु, प्रोत्तुंगे जिनसद्मनि चतुर्मासीं विधायाहं, सूर्यपुरेऽनघे वरे । विहृतवान् पुरेऽन्यत्र, धर्मोपकारहेतवे
रांदेरारव्ये पुरे गला, कृत्वा धर्मप्रभावनाम् । पूजा प्रभावना मुख्यां, सूर्यपुरे समागमम
सूर्यपुरेऽधिकं स्थित्वा सङ्घ ग्रहवशंवदः । पिवेशकार्याय, नूतने श्रीजिनालये
૫
बाणभूमिविच्चक्षुः सख्ये वैक्रमवत्सरे । पोषवलक्षसप्तम्यां महामहोत्सवः समम्
॥ ३९१ ॥
आसन्नेऽग्निरथस्थानात्, मोतुङ्गे जिनसद्मनि ।
विमानसोदरे दिव्ये, सज्जातो जनपावने
॥३९२॥
॥ ३९३॥
॥१९४॥
॥ ३९५॥
॥३९६ ॥
॥ ३९७ ॥
स्वस्तिसूर्यपुरे श्रेष्ठे मिलिते मानवार्णवे । बिम्बस्य कुन्थुनाथस्य प्रवेशो मम सन्निधौ ॥ ३९८ ॥
॥३९९ ॥
चतुर्भिः कलापकम्