________________
:४३:
कथं लब्धं मया तत्र, तद्धेतुर्वण्यते मया । सुपुण्यशक्तिशून्येन, रोग:कलितवर्मणा ॥३८२॥
युग्मम् अधिष्ठायकदेवस्य, प्रेरणात्यापि दर्शनम् । भविनां च चमत्कार-करं नृणामनुत्तरम् ॥३८॥ वच्मि यथाक्रम काम्यं, चित्तानन्दनिदानकम् । माहात्म्यं पार्श्वदेवस्य, चान्तरिक्षस्य सद्विभोः ॥३८४॥ विश्वे च विश्रुतं तीर्थ, श्वेताम्बरीयरूपतः । तारकं भक्तिभाजां यत्, तः शास्त्रैः प्रमाणितम् ॥३८५॥ फलिताऽचिन्तितेयं मे, चिरादर्शन-भावना । हृदयदके जाता, भवसागरतारिका ॥३८६॥ दर्शनं श्रीजिनेन्द्रस्य, पुण्यातिशययोगतः । लब्धं धर्म्य च पुण्यं च, तारकं मुक्तिदायकम् ॥३८७॥ पोत्तुंगैबहुभिश्चैत्यै.-र्युक्ते सयपुरे वरे । सम्यक् कुलीनतायुक्तैः, साध शिष्यैः सुशिक्षितैः ॥३८॥ वेदभूमिवियचक्षुः-सङ्ख्य वैक्रमवत्सरे । कृता सूर्यपुरे श्रेष्ठे, चतुर्मासी मयाऽनघा ॥१८९॥ सुकृतजनकैः कृत्यै-रुत्सविविधैस्तथा । धर्मादयः श्रावकैस्तत्र, चतुर्मासो सुदीपिता ॥३९०॥