________________
!@#!
9
अंतरिक्षस्थपार्श्वस्य प्रभावेण महामुनि: । विजहार चिरं सुज्ञो, धर्मयोगपरायणः स्वोपज्ञे पुस्तके रुच्ये, स्वानुभवोपदर्शके । तस्मिन् सर्वमिदं तथ्यं कथितं भावसाधुना तद् दृष्ट्वा भक्तियोगेन मया तत् स्मृतिहेतुत: यथातथं च तद्वृत्तं दृब्धं संस्कृतया गिरा
॥३६६॥
॥३६७॥
।
।। ३६८ ।।
मतिमन्दत्वदोषेण, न्यूनं च प्राधिकं च यत् । उल्लेखितं मया किंचित् तन् मिध्यादुष्कृतं च मे ।। ३६९ ।। प्रार्थयेऽहं सुविज्ञांस्तान्, सद्गुणग्राहिणो हि ये । प्रभवन्तु प्रसन्नास्ते, मयि गुणग्रहोद्यताः
1139011
गुणान् गृहणंति सर्वत्र, दोषान् संत्यज्य सज्जनाः । दुर्जनानां स्वदृष्टौ ही, दोषायन्ते गुणा यतः || ३७१।
निधिमहीनभोचक्षुः संख्ये संवत्सरे वरे विक्रमस्य सुसंदृब्धं, पार्श्वमाहात्म्यमद्भुतम् । सुष्ठु कृत्वा चतुर्मासी, बाळापुराभिधे पुरे
दोषग्राहिस्त्रभावा ये न तान् स्मरामि दुर्जनान् । स्मृतिप्रयोजनं नास्ति, प्रसन्नाः स्युस्तु वा न वा ॥ ३७२ ॥ अंतरिक्षस्य पार्श्वस्य, महामाहात्म्यमुज्ज्वलम् ।
२
॥३७३॥
॥ ३७४ ॥
युग्मम् ॥