________________
३१ :
1134811
उत्सवै मंगलस्तूयै, विविधैन दिशोभितैः । भावविजयपन्यासैः प्रतिष्ठा कारिता तदा एकांगुलिप्रमाणों, प्रतिमा तत्र संस्थिता । चमत्कार कृते नृणां देवाधिष्ठानभूषिता । पादुका देवसूरीणां भावविजयसाधुभिः । स्थापिता तत्र संघेन, माणिभद्रस्य मन्दिरे पूजिता वन्दिता चैत्ये, आगतैर्बहुभिर्जनैः । सुस्मितैर्भाविनोद्भावैः प्रेक्षिता प्रतिमा प्रभोः ॥३५९॥ कृतकृत्याश्च पंन्यासा, धन्यंमन्या बुधेश्वराः । नव्यनेत्रजुषो भक्त्या, भजन्ति श्रीजिनेश्वरम् || ३६०|| निवाय हृदि विश्वेशं, पार्श्वनाथ जिनेश्वरम् । व्यहार्षुरन्यदेशेषु, मुख्ये गुर्जरदेशके
॥३६१॥
विजयहोरसूरीशा, - स्तपोगच्छा भ्रमास्कराः । तेषां पट्टे प्रभावाढ्या, जाता सिद्धांतपारगाः || ३६२ ||
विजयसेनशा, भुवि विश्रुतकीर्तयः । विजयदेवसूरीशाः, तत्वट्टोदयकारिणः शासनं भूषयामासु, विवादः शास्त्रचचया । तेषां पट्टधराः प्रष्ठाः विजयप्रभसूरयः सुसाम्राज्ये वरे तेषां धर्मच्छत्रे सुशोभने । संजज्ञे मुनिरेवायं, भावाभिधोऽनघो व्रती
b
॥३५७॥
॥३५८।।
॥३६३॥
॥३६४॥
।।३६५।।