________________
: ४१ :
भुवनतिलकाख्येन, सूरिणा स्वात्ममुक्तये । लघु पूर्ण कृतं वृत्तं वीरनिर्वाणवासरे विजयलब्धिसूरीणां, पट्टाभ्युदयकारिणा भुवनतिलकेनेदं, सूरिणा गुम्फितं वरम् तपोगच्छाम्बरे भानो, - लब्धिसुरे: प्रसादतः । गुरोराशीर्वचः प्राप्य, तीर्थयात्रा कृता मया
॥ ३७५॥
।।३७३ ।।
॥३७७॥
इतिश्री अंतरिक्षपार्श्वनाथ प्रसादतः पंन्यास श्रीभावविजयगणिनां नयनयोरन्धत्वमपगतं दिव्यनयन संप्राप्तिव, श्रीपद्मावतीदेवीकथनतो नव्य-प्रासाद - निर्मापणं, पार्श्वप्रभोः सुमुहूर्ते प्रतिष्ठा, इत्यादिवर्णनमयः, तपोगच्छाधिपति कविकुलकिरीटसूरि सार्वभौमव्याख्यानवाचस्पति — कटोसणा दिनृपवरप्रतिबोधक - इलादुर्गादितीर्थोद्धारक - जैनाचार्य - श्रीमद्विजयलब्धिसूरीश्वराणां पट्टप्रभावककविकुलकोटीर-धर्म दिवाकर - जैनाचार्य श्रीविजयभुवनतिलरिभिः संरब्धः द्वितीयः खण्डः समाप्तः ॥