________________
आख्यातः सर्ववृत्तांतः, देव्या पुण्यानुभावतः | आकर्ण्य सर्ववृत्तांतं मुनिईर्षातिरेकतः
ป
॥२९६॥
॥२९९॥
उभिद्रः संश्च शेषायां, निशायां धर्मतत्परः । अंतरिक्षस्य पार्श्वस्य, ध्यानमग्नः सुसदूवर: 1128911 आकर्ण्य सर्ववृत्तांतं, हर्षावेशेन सन् मुनिः । जाग्रत् सन् सोऽतिभावेन, देव्युक्तमित्यचिंतयत् ॥२९८॥ सुमुहूर्ते कृतं सौम्यं, बिम्बं पार्श्वजिने शितुः । खरदूषणपूजायै, प्राक् सेवकेन निर्मितम् तबिम्बस्य प्रभावेण श्रीपालो रोगमुक्तिभाग् । संजातः स्वर्णदेहीस, महिमाऽहो महान् प्रभोः ॥ ३०० ॥ वर्ण्यते कैश्च विज्ञेश्व, माहात्म्यं तीर्थसंभवम् । इति चित्ते स्मरंति स्म, प्राज्ञचक्षुर्गुणोत्तमाः तवांतरिक्षपार्श्वस्य प्रभावोऽयं फलिष्यति । वमन्धत्वस्य नाशाय निश्रां प्रभोः श्रयेति वै ॥ ३०२ ॥ देव्युक्तत्वाज्यांतरिक्षस्य, पार्श्वनाथ कथानकम् । तिरोदधौ ततः सोऽयं, किं मेऽई मित्यचिन्तयत् ॥ १०३ ॥ भावेन भावनारूढो, मुनिर्हर्षेण मेदुरः । धैर्यमाधाय स्वस्वान्ते, तीर्थे गंतुमना अभूत् ॥ १०४॥ दृढ संकल्परूढेन, विश्वासेन निजात्मनः । श्राद्धेभ्यो ज्ञापितं तेन चिह्नमन्धत्वहारकम्
,
॥१०१॥
॥२०५॥