________________
आचार्यैरथ सुस्तोत्रः कृता, स्तुतिर्जिनेशितुः । आगच्छाधो भुवि स्वामिन् !, पूजाय दर्शनाय च ॥२३॥ प्रतिमा सा च देवश्व, शनैरधोऽवतारिता । वरस्तोत्रैः प्रसन्नश्च, धर्माचार्यप्रगुम्फितैः ॥२४॥ अभून्नृपोऽपि सन्तुष्टः, सरिभिः कृतसुस्तुतेः । बिम्बावताररूपेण, चमत्कारेण विस्मितः ॥२३५॥ सम्भूय सकलश्राद्धैः, सरीशैश्च पुनः पुनः । पार्थिता प्रतिमा सा तु, चलिता गगनावना ॥२३६॥ स्वयमेवागता तत्र, नव्ये दिव्ये सुमदिरे । प्रतिष्ठिता सुमन्त्रैश्च, सूरिवयर्मुनीश्वरैः ॥२७॥ सप्ताङ्गुलिपमाणोचं, स्थिता तथापि भूमितः । चमत्कारको विश्वे, साऽन्तरिक्षेऽति विश्रुता ॥२३॥ वरैः श्वेताम्बराचार्यः, मंत्रः स्तोत्रैर्नर्नवैः । अभयदेवसूरीशैः, सा मूर्तिः संस्तुताऽद्भुता ॥२९॥ सप्ताङ्गुलिपमाणोध्न, स्थिता भूतलतोऽपि सा । सप्तव्यालफणच्छत्रं, राजतेस्म जिनोपरि ॥२४०॥ व्याधिबाधितजंतूनां, शिवाय श्रेयसे वरम् । खचितरत्नमाणिक्य-मणिगुच्छकराजितम् ॥२४॥ मुकुटं कारयामास, श्रीश्रीपालो घराधवः ।। शुभ्रमौक्तिकसंभारः, मालामपि सुशोभिनीम् ॥२४२॥