________________
आम्नायभंगदोषेण, मयाप्तं कटुकं फलम् । गुरोराज्ञा शिरोधार्या, सर्वोदयविधायिनी ॥२२४॥ निश्चित्येति निजे चित्ते, संघचैत्यप्रशंसकः । भव त्वं सरिभिः प्रोक्तं, स्त्रीचक्रेऽखिलं नृपः ॥२२५॥
युग्मम् प्रातः संघं समाहृतं, कथयन्तीति सूरयः । नृपनिर्मितचैत्येऽस्मिन् , प्रतिमा नागमिष्यति ॥२२६॥ न्यकृतोऽस्ति प्रवेशोऽस्मिन् , नृपाभिमानहेतुना । नागेन्द्रेणोदितं मेऽग्रे, निशीति भाविभावतः ॥२२७॥ कारयतु तत: संघः, संघद्रव्यैः समुज्ज्वलैः । चैत्यं नव्यं शुचिस्थाने सर्वकल्याणहेतवे ॥२२८॥ आज्ञां श्रुत्वेति सूरीणां, हर्षरोमांचिताङ्गकाः । संघस्थाः श्रावकाः सर्वे, ननृतुर्भक्तिभासुराः ॥१२९॥
युग्मम् श्रद्धया भक्तितः सर्वे, श्रावका मिलितास्तदा । तैरेव संचितं द्रव्यं, भृशं चैत्यकृते शुभम् ॥२३०॥ गुरोराज्ञा शिरोमान्या, मत्वेति च गुणाधिकाः । विज्ञताः सूरयस्तैश्च, कुत्र कार्यों जिनालयः ॥२३१॥ शुद्धभूमि ततः प्रेक्ष्य, निपुणैः शिल्पकारिभिः । .. कारितः सूरिभिनव्यो, भव्यो दिव्यो जिनालयः ॥२१२॥