________________
:
:
अश्वमारुह्य निर्गच्छेत् , कोऽपि प्रभोरधस्तलात् । तावदुच्चैः स्थितो व्योन्नि, दृश्यते मार्गगैनरैः ॥२०६॥ आश्चर्यवशगा लोकाः, समायान्ति सुविस्मिताः ।। अहो देवस्य माहात्म्य, वर्णयन्ति विशेषतः ॥२०७॥ अन्तरिक्षे निराधार,-तिष्ठन्तं जगदीश्वरम् । श्रद्धया भक्तितो व्याप्ता., पूजयन्ति समप्रजाः ॥२०८॥ नायाति भगवांश्चैत्ये, चिन्ताया विषयेऽत्र वै। सम्यग विचार्य मंत्रीश ! मार्ग दर्शय संप्रति ॥२०९।। नृप ! त्वं शृणु मे -तथ्यं, मृा भत्त्या वदाम्यहम् । अत्र प्रमाणमाचार्या, जैनधर्मप्रभावकाः ॥२१०॥ धीसखेनोक्तमाकर्ण्य, हितं प्रोवाच भूपतिः । खमत्रानय सूरीशान् , विशिष्टान् सादरं द्रुतम् ॥२११॥ श्रूयतेऽथेति मंत्र्याह, देवगिरौ समागताः । संति संप्रति राजन्तो, राजमान्या गणीश्वराः ॥२१२॥ अभयदेवनामानः, सर्वागमविशारदाः । शास्त्रचर्याप्रसन्नेन, कर्णराजेन हर्षतः ॥२१॥ विरुदं मल्लवादीति, दत्तं पंडितसंसदि । गूर्जरदेशसाम्राज्या-धीशेन दधतो भुवि ॥२१॥
त्रिभिर्विशेषकम्