________________
: २१ :
॥१९६॥
॥ १९८ ॥
॥ १९९॥
1120011
देवाम्नायोऽमुना भग्नो नृपेण शंकयाsनया | अधिष्ठायकदेवेन, प्रतिमा स्थापिताऽम्बरे नृपोऽपि दुःखभारेण, क्षमायांचां पुनः पुनः । करोतिस्म प्रभोः पार्श्व, सोद्वेगः स्खकनां स्मरन् ॥ १९७ ॥ भूतलात्सप्तहस्तोचां देवैव्योम्नि स्थिरीकृताम् । प्रतिमां प्रेक्ष्य पृथ्वीशचिन्तयामास मानसे मयोपायो विधेयः कः समर्थः स्वार्थसाधकः ॥ प्रतिमा येन चागच्छेत्, एलवे मे पुरे वरे तदाऽऽराद्धोऽवददेवः स्थास्यति - प्रतिमाऽत्र न्यग्रोधवृक्षतो नाग्रे, पदमपि चलिष्यति अत्रैव कारय क्षिप्रं चैत्यं बुधैः सुशिल्पिभिः । प्रतिपद्यस्व हे राजन! सत्यं प्रोक्तं मया वचः ॥ २०१ ॥ आहूताः शिल्पिनो राज्ञा, निपुणाश्चैत्यनिर्मितौ । आज्ञापयन्नृपस्तांश्च क्रियतां चैत्यमुत्तमम् पाषाणैरुज्ज्वलैः शुद्धो, निष्पादितो जिनालयः । तैः शिल्पवेदिभिः शीघ्रं नृपचित्तानुकारकः ॥२०३॥ प्रभुं विज्ञपयामास नृपो भावाधिवासितः । आगच्छागच्छ मे स्वामिन् ! नव्ये भव्येऽत्र चैत्यके ॥ २०४ || नृपश्च मंत्रिणः सर्वे, व्यचिन्तयञ्चाकुलाः । स्थास्यत्यत्र कियत्कालं, व्योम्नि स्थितो जिनेशिता ॥ २०५ ॥
1120211
।