________________
: १८ :
॥१६७॥
9
॥ १६८ ॥
॥ १६९॥
देवेनोक्तं च भो राजन् ! प्रतिमा नव दीयते । अन्यत्किमपि याचस्व, प्राज्यं राज्यं सुतोत्तमम ॥ १६६ ॥ सौभाग्यं विजयं शौर्य, जयं सिद्धिं च कांचनम् । तत्सर्वं क्षणमात्रेण, दास्यामि प्रतिमां विना राज्ञोक्तं नैव याचेऽहं मुक्तत्वा तां प्रतिमां वराम् । त्यक्ष्यामि च जलं भोज्यं, यावन्नो प्रतिमां लभे नृपेण प्रतिपन्नं च, बिम्बं यावन्न लभ्यते । तावन्मे सर्वदाहारः, प्राणांते नैव कल्पते सप्तदिनानि यावत्तं समालोक्य नृपं दृढम् । तपोभिश्च समाकृष्टोऽवोचद् देवः फणीश्वरः आग्रहं त्यज राजेन्द्र ! प्रतिमाप्रार्थनात्मकम् । प्राप्तिस्तु प्रतिमायाश्च प्राणत्यागेऽपि दुर्लभा तथापि तव भक्त्याऽस्मि, प्रसन्नोहं नरेश्वर । शृणु त्वं वचनं चैकं तव हितैकसाधनम् पूज्यायाः प्रतिमायाश्च विधिपूजा कथं भवेत् । कथं नाशातनां कुर्युरज्ञा लोका अनेकशः रक्षणीया प्रयत्नेन प्रभावेण प्रभूषिता । जीववत् प्रतिमा रक्ष्या, कथं भवेत् कलौ जनैः ॥१७४॥ तस्मान्निजाग्रहं मुंच, सिद्धं कार्यं तवाधुना ।
॥ १७० ॥
,
।
॥ १७२॥
॥१७३॥
त्वं मा प्रार्थय देवानां तां च प्राणैरपि प्रियाम् ॥१७५॥
॥ १७१ ॥