________________
: १३ : राज्ञी चोवाच भो स्वामिनचैव तत्र गम्यते । तज्जलस्नानमात्रेण, नश्येत् सर्वांगतो रुजा सहानुगैश्च राज्ञीभिः सज्जीभूय नरेश्वरः । चचाल रथमारुह्य वटवृक्षस्य संनिधौ
॥११९॥
महिष्या प्रेरितो राजा, श्रद्धया शुद्धभावतः । जलाशयजलेनैव, करोति स्नानमुत्तमम् तज्जलस्नानतो राज्ञो बभूव सुंदरं वपुः । सुवर्णसदृशं दिव्यं, क्षणमात्रेण भास्वरम विस्मिताः स्वजनाः सर्वे निरीक्ष्य भूपतेर्वपुः । रोगहीनं' जलस्यैव, स्पर्शमात्रेण सर्वतः चिंतयन्तिस्म सर्वेऽपि, प्रातिविस्मितचेतसा । जलस्य न प्रभावोऽयं, किंतु देवस्य संनिधेः ॥१२१॥ जलेऽस्मिन् कस्य देवस्य सांनिध्यं विद्यते वरम् । सुज्ञातव्यं प्रयत्नेन स्वरूपं सत्यसंभवम्
॥१२०॥
॥१२२॥
॥११६॥
आश्चर्यसंभृतं वृत्तं मनसि धारयन् मुदा ।
,
राशीभिव समं राजा, परिवारै: प्रवेष्टित:
॥११७॥
॥११८॥
नृपोऽपि विस्मयाद्विज्ञश्चमत्कारच मत्कृतः । एवं तु चिंतयामास किं जातमवितर्कितम् अनेकैश्वौषधैनैव, मंत्रतंत्रादिवस्तुभिः । वारिणः स्पर्शयोगेन, रोगः शान्तः कथं मम १ ॥ १२४ ॥
॥ १२३॥
॥१२५॥