________________
दृश्यंते भूरिशोऽतः स सहते नरकव्यथाम् । राज्ञस्तां वेदनां दृष्ट्वा कम्पन्ते राज्य मानवाः ॥७६॥ युग्मम् कीदृक् कर्म कृतं - राज्ञाऽनेन प्राक्तनजन्मनि । इति सर्वेऽपि लोकाश्च प्रवदन्ति परस्परम् बहुभिरौषधैरस्य, प्रतिकारो न वर्तते । सुशीला च सदाचार- प्रिया प्रिया च भूपतेः ॥७८॥ पतिव्रता सदाभक्ता, सपर्यो नैव मुंचति । रोमकूपेषु सर्वेषु, दृश्यमानं कृमित्रजम् प्रेम्णा सर्व स्वहस्तेन राज्ञी दूरीकरोति सा । अजुगुप्सा युता भक्त्या, राज्ञश्च भक्तिवाहिनी 112011 जागरुका सदैवासीत्, राज्ञी स्तुत्या न कस्यचित् । आर्य संस्कृतिपुष्टात्मा, स्त्रकर्त्तव्यपरायणा ॥८१॥ चतुर्भिः कलापकम् ॥
॥७९॥
॥७७॥
जीवो जीवति सौख्येन, पूर्वपुण्यप्रभावतः । तीव्रपापानुबन्धेन, सर्वतो दुःखभागू भवेत् राजेति ज्ञातवत्वाच्चातंकेनापि संकुल: । क्षमावत् क्षमया युक्तो, न जातो व्यग्रताकुलः ॥८३॥ अन्वभूच्च चिरं दुःखं, राजा प्रसन्नमानसः । प्रभूतं वेदनाभूतं, विवेकदीपकान्वितः
क्रीडायै स्वेच्छया राजा, गजाश्वैः सैनिकैर्वृतः । प्रकृतिदर्शनाक्षिप्तो नगरान्निःसृतो बहिः
॥८२॥
॥ ८४ ॥
॥८५॥