________________
::
॥४६॥
पूजां विना न भोज्यं स्थात्, विचारयति सूदकः । पत्युश्च मे प्रतिज्ञास्ति, खरदूषण भूपतेः विस्मृता प्रतिमा नूनं तत्र लंकापुरे वरे । किं कार्यं ? हि कथं प्राप्या, प्रतिमा सा जिनेशितुः ॥४७॥ कार्यकृञ्चितयत्येवं शोकाब्धिमनवच्च सः । स्वामिनो भक्तिकार्येषु, विघ्नो न स्यात् कदाचन ॥४८॥ एवं चिन्तयतस्तस्य बुद्धिः प्रादुर्भूता वरा । तदा सर्व विनिश्चित्य, प्रयोगं वितनोत्ययम् - सिकता पिण्डतस्तेन, विहिता प्रतिमा नवा । प्रमाणोपेतमानेन धीमता किंकरेण वै. पार्श्वभमहाकुत्या पार्श्वविम्बं मनोहरं । निर्ममे बुद्धिकौशल्यात्, चमत्कारकरं वरम्. नमस्काराख्यमंत्रेण, सहर्ष सा प्रतिष्ठिता । धारेता चेतसि श्रीदा, प्रतिमेयं जिने शितुः. स्नानं कृत्वा पवित्रेण, जलेन स विशाम्पतिः अष्टधाऽर्चनसामग्रीं, करे धृत्वा समागतः खरदूषणभूपेन पूजिताऽत्यंत भावतः । स्तुता त्रिविधयोगेन, चित्तचित्रकरैः स्तवैः अमूल्यस्तो कसुद्रव्यै, र्भावैः शुद्धेवैर्नवैः । हृष्टस्तुष्टो जिनाधीशं पूजयामास भूपतिः
।
॥४९॥
॥५०॥
॥५१॥
॥५२॥
॥५३॥
॥५४॥
॥५५॥