________________
: ५ :
लंकायामविकम्पायां, दशास्यो धर्मविद्वरः । राज्यं चकार सर्वद्वर्या, जैनधर्मी वरो व्रती. तस्य च भगिनीभर्ता, खरदूषणसंज्ञकः । नरेश जैनधर्मात्मा, सविधि धर्मसंरतः • सद्गुरुवचने भक्तः, पूजासंधां व्यधादिति । अर्ची विना जिनेशस्य, भोजनं नैव कल्पते. प्रतिमां पार्श्वनाथस्य, जिनचैत्येऽर्चति प्रगे | विविधैर्भाविनोल्लासैः शुद्धैर्द्रव्ये मनोहरः अनेकै राजपुत्रैश्च, परिवारैः परिश्रितः । जिनपूजां कृतानंदां, चकारोल्लासवर्धिनीं. पाताले चावसद्राजा खर-दूषणखेचरः । लंकाय राज्यमाधाय, न्यायनिष्ठो जनप्रियः
॥३६॥
112011
•
॥३८॥
॥३९॥
118011
॥४१॥
स दशास्याज्ञया किंचित्, - कार्यकृते व्रजन् खगः । विमानेन विशालेन, खरदूषणखेचरः
॥४२॥
॥४३॥
"
दृश्यान् नानाविधान् देशान्, सागरान् पर्वतान् वरान् । उल्लंघ्य प्राप रम्यं वै देशं च दक्षिणापथम् निःसृतोऽधः सुलंकाया, आप्रातःकालतो व्रजन् । मध्याह्नसमये प्राप्ते, उत्ततार विमानतः पृथुपृथ्वीं विमानेन, समुल्लंघ्य श्रमश्रितः । स्नानभोजनकार्याय, सज्जीभूतो यदा प्रभुः,
॥४४॥
॥४५॥