________________
: & :
किंचिदनगतं लोकात् किंचिदैतिह्यतोप्यहं । किंचित् स्वानुभवाज्ज्ञातं वृत्तं वच्मि यथातथम् ॥२६॥ सत्यः पूज्यैश्च पूर्वोक्तो, नानारसो जलाशयः । संप्रति तीर्थयात्राये, मया गत्वाऽवलोकितः. 112911 पुण्यप्राग्भारलभ्यं च तीर्थं मूर्ति च शोमनां । आगत्य प्रेक्ष्य सद्भक्त्या, कृतकृत्योऽभवं न किम १ ||२८|| जंबूद्वीपे पुराऽस्मिंथ, दक्षिणे भारते वरे । लंकायामवसद् वीरो, रावणाख्यो नरेश्वरः. विद्यासिद्धो बली रक्षो - मान्यो मानी च राक्षसः । . स्वर्णवां पुरीं श्रेष्ठां, लंकामलंचकार च
॥२९॥
॥३०॥
मुनिसुव्रतनाथस्प, तदासीद् वरशासनम् । मोक्षाध्ववाहनं श्रेष्ठ, तारकं भविनां भवाद् भव्याः शासनमाश्रित्य जिनधर्मपरायणाः । केsपि संयममादाय, मोक्षस्थानमुपागताः. स्वामिनो धर्मसाम्राज्याद्, बहवो व्रतपालका: । श्रावकत्रत संरूढाः, जिनमूर्तिपूजकाः
यावज्जीवं गृहस्थास्ते, जिनपूजा विधायिनः । पूजां विधाय कार्येषु वर्तन्तेस्म सदोज्ज्वलाः धर्मच्छत्रेषु दीव्यत्सु धनाढ्या रम्यहम्र्येषु राजन्ते देवसन्निभाः
सर्वमर्थसाधकाः ।
M३१॥
॥३२॥
॥३३॥
॥३४॥
॥३५॥