________________
निधनाश्च धनव्यूह, निराश्रयाः सुसंश्रयं । भाग्यहीनाश्च सौभाग्यं, लभन्ते पाश्वयोगतः ॥१६॥ ऐहिकं लौकिकं सर्व, पासङ्गिकं फलं जनाः । सत् पारमार्थिकं मोक्षं, प्राप्नुवन्ति जिनेश्वरात् ॥१७॥ ये जना येन भावेन, सेवन्ते तीर्थपान् जिनान् । ते लभन्ते जनाः सर्वे, फलमीप्सितमात्मनः ॥१८॥ अगम्यमद्भुतं शुद्धं, चिन्त्यं ध्येयं परंपदं । अक्षयमभयं स्थानं, धाम विश्वकसंपदाम् ॥१९॥ मिथ्यातमोदिवानाथः, पापपंक-विनाशकं । दर्शनं पार्श्वनाथस्य, कस्य न स्याद् वरश्रिये ॥२०॥ युग्मम् तवं तत्चविदां पूर्ण, सत्वं सत्चविदां वरं । विज्ञानं ज्ञानिनां श्रेष्ठं, योगिनां ध्यानमुत्तमम् ॥२१॥ स्तवं स्तुतिपराणां च, निधानं स्वात्मवर्मणां । अंतरिक्षमहातीर्थ, भक्तामराः स्तुवन्त्यपि ॥२२॥ युग्मम्. उक्तं तीर्थस्य माहात्म्य, प्रागात्मशुद्धिहेतवे । सांपतं सांप्रतं वच्मि, तस्योत्पत्तेः कथानकम् ॥२३॥ दिव्यतेजोमयी मूर्तिः, स्फुटभावविभास्वरी । कदा केनोदपादीति, प्रशान्तपुद्गलवरैः । ॥२४॥ श्यामवर्णा घनश्यामा, भवाम्भोनिधिनौनिभा । श्रयस्करी सुधास्थानं, प्रचुरभावबोधिनी ॥२५॥ युग्मम्.