________________
: १२५ :
॥११५८॥
•
सूरीणां धर्मनिश्रायां श्रावकधर्मपालकाः धर्मश्रद्धालवोऽनेके, जगृहु: संयमं मुदा तीर्थोद्धारादिकृत्यानि तीर्थसङ्कनथ भूरिशः । प्रतिष्ठादिविधानानि जज्ञिरे गुरुसन्निधौ ॥११५९॥ आव्रतादात्मशुद्ध्यर्थ, जागरूका निरन्तरम् । चिन्तकाः सूत्रतस्थानां, स्वाध्यायामृतपायिनः ॥११६०॥ वृद्धत्वेऽपि सुसूत्राणां स्वाध्यायो नैव मोचितः । व्याधिग्रस्ते शरीरेऽपि दृष्टाः स्वाध्यायतत्वराः ।।११६१ ॥ अन्तिमसमये ये तु. लग्ना मना निजात्मनि । नमस्कार महामन्त्र -ध्वनावेक्राग्रमानसाः
॥११६२॥
"
देहान्तसमये सूरेः समीपस्थाच साधवः । समाधिलीनतां हड्डा, मना आश्चर्यसागरे वेदनापरत्वेsपि, चाहो समाधिरुत्तमः । तथैवात्मसुवेदिखं, गुरूणां विशदात्मनाम
।।११६३ ।।
॥११६४॥
।
॥। ११६५॥
यस्य श्मशानयात्रार्या, परोलक्षाश्च मानवाः विमानस्थगुरोर्दे, अर्चन्ति गन्धवस्तुभिः मृत्वेति शिक्षितं येव, कथं मृत्युव साध्यते ? जगृहुर्बोधपाठं हि, मृत्युक्षणावळो किन: धन्यास्ते कृतपुण्यास्ते, कृतसार्थकजन्मिनः । मोहमयां नगयीं यैः प्राप्तं स्वर्गावरोहणम् ॥ ११६७॥
।। ११६६।।
"
१७