________________
: १३०:
धार्मिका उत्सवा जाता, गुरूणां स्मरणाय च । पुरे च नगरे प्रामे, संख्यातीताः समुज्ज्वलाः ॥११६८॥ सम्मतितर्कसोपानं, तत्चन्यायविभाकरः । । मुक्तावली तु सूत्राणां, स्तुतिस्तीर्थकरेशितुः ॥११५९॥ इत्यादिग्रन्थराशियः, निर्मितो देवभाषया । सूत्रतर्ककलापूर्णः, संस्तुतो मुणरागिभिः ॥११७०॥ दिवंगतास्तु राजन्ते, जीवन्तो ग्रन्थदेहतः । भक्तहृदयगेहे च, क्रीडन्ति स्मृतिमूर्तयः ॥११७१॥ येषां च लब्धिसरीणां, ख्यातं नामावनीतले । ऋषिचन्द्रविययुग्मे, वर्षे स्वर्गावरोहिणाम् ॥११७२॥ तेषां पट्टधरेणेदं, स्तोत्रं सर्वत्रियां पदम् । भुवनतिलकेनेव दृब्धं पार्श्वविभोर्मुदा ॥१७॥ निर्मित स्वात्मकल्याण-हेतवे स्मृतये तथा । श्रद्धायै चान्यलोकानां, अभ्यासिनां सुवृद्धये ॥११७४॥ व्योमयुग्मवियत्पक्षे, वत्सरे विक्रमस्य तु । फाल्गुनस्य तृतीयायां, शुक्लपक्षेऽकंवासरे ॥११७५।। पूर्ण जातमिदं वृत्तं, विशिष्ट चित्तशोधकम् । अन्तरिक्षे बरे तीथे, पुंसां भद्राय चास्तु वै ॥११७६॥
युग्मम् ॥