________________
: १२७ :
निर्भीका: सत्यवक्तारः, सदैव सत्यदर्शकाः । गम्भीरा धर्मरक्षायां, बद्धकटिकशेखराः ॥११३८॥ ग्रामेषु मोगरायेषु, नृपाणां प्रतिबोधकाः । जीवदयोपदेशेन, शास्त्रोक्तेन कृपालवः ॥११३९॥ बोधितास्ते नृपाः सर्वे, दयाधर्मप्रपालकाः । जाताः स्वभुवि संतेनुः, अमारिपटहं सदा ॥११४०॥ जैनाजैनजनैः स्तुत्याः, पुण्यभाजो गणीश्वराः । बुधैः संस्तुतपादाब्जा, बुद्धिजुषः प्रभावकाः ॥११४१॥ वाचंयमैः स्वशिष्यैश्च, प्रशिष्यैश्च वृताः सदा । जैनधर्मस्य राजानो, राजन्ते इव कोविदाः ॥११४२॥ उद्धारकाः सुतीर्थस्य, चेलादुर्गस्य भक्तितः । भुवि लब्धप्रतिष्ठा ये, वादीन्द्रा धर्मदेशकाः ॥११४३॥ विषमे विकटे काले, शासनकधुरन्धगः । अबाध्योत्तरदातारः, कीर्तिता अपि वैरिभिः ॥११४४॥ तेषां कमलसरीणां, पट्टाभ्युदयकारिणः ।। विजयलब्धिसूरीशाः, सुज्ञाः ख्याता: सदोदयाः ॥११४५॥ सर्वपण्डितमूर्धन्याः. स्वेतरशास्त्रपारगाः । निपुणाः न्यायशास्त्रेषु. वाद दक्षाः सुतार्किकाः ॥११४६॥ वादस्थल्यान्तु वादीन्द्रा, पश्चास्या इव गर्जकाः । वस्तु जयमालां ते, जयिनो बुधसंसदि ॥११४७॥