________________
: १२० : हे देव ! पार्श्वनाथ ! ख, स्थापितो नन्दताच्चिरम् । श्रेयो विधेहि भव्यानां, नृत्नप्रासादमण्डन! ॥१०९२॥ शुद्धचित्तेन यो भक्तः, करोति स्मरणं तव । तस्मै चित्तेप्सितं सर्व, यच्छ वं हे जिनेश्वर ! ॥१०९३॥ चमत्कारनिधे ! देव !, तव भक्तिभरे जने । देहि धैर्य बलं शौर्य, ऋदि सिद्धिं सुशाश्वतीम् ॥१०९४॥ नमोऽस्तु देवदेवाय, भुवि विस्तीर्णकीर्तये । भवदोषापनोदाय, शाश्वतानन्दमूर्तये ॥१०९५॥ नानाविधचमत्कारी, नानानामावधारिणे । पुरुषादेयपार्थाय, विश्वेशाय नमोनमः ॥१०९६॥ पुनस्तु देवदेवस्य, चेच्छामि दर्शनं तव ।। आनुषंगिकयोगेन, दातव्यं सुकृपालुना ॥१०९७॥ स्तोत्रैरिति सुसंस्तुत्य, नव्यं बिम्बं जिनेशितुः । आनम्य शिरसा चाहं, भूयो भूयो सुभक्तितः ॥१०९८॥ साधुभि. सह संघेन, निःस्तो मंदिराद् बहिः । तदा जयजयाघोषः, संघेन गर्जितं भृशम् ॥१०९९॥
युग्मम् ॥ निर्विघ्नत्वेन सम्पूर्ण, प्रतिष्ठायाः सुकार्यकम् । मदीयशुभनिश्रायां, जातं शासनदेवतः ॥११००॥ सर्वे: सम्मिल्य सद्भावात् , गुरुगुणानुवादनम् । कृतं तु श्रद्धया विश्व-लोकैर्गुणानुरागिभिः ॥११०१॥