________________
श्रीअन्तरिक्षतीर्थस्य, माहात्म्यं वर्धितं महत् । नूत्नचैत्येऽत्र संजाते, यात्रिकाणां सुधर्मदम् ॥१०८२॥ पावनं दर्शनं कृत्वा, मना मुन्मकराकरे । भानतमस्तका जाता, धन्याः पाक्नभावनाः ॥१०८३॥ स्तुवन्ति भावगम्भीरैः, स्तवैरभिनवरैः ।। पार्श्वनाथं जगन्नाथ, भवपाथोधिपारगम् ॥१०८४॥ श्रीविघ्नहरपाय, चमत्कारैकवाधये । नूत्नचैत्यप्रतिष्ठाय, क्षेमदाय नमोऽस्तु ते ॥१०८५॥ वीतराग ! नमस्तुभ्यं, भक्तेप्सितपदायिने । पपततां भवाम्भोधौ, यानपात्राय तायिने ॥१०८६॥ नमस्तुभ्यं जिनेन्द्राय, कर्माष्टकनिवारिणे । मिथ्यांधकारदीपाय, सच्चमत्कारवार्धये ॥१०८७॥ नागेन्द्रस्तुतपादाय, नतेन्द्रदेवराशये । नमस्तुभ्यं शरण्याय, निराधाराश्रयाय वै ॥१०८८॥ लोकोत्तरस्वरूपाय, सम्यग्ज्ञानप्रदायिने । आत्मसिद्धिनिधानाय, नमस्तीर्थेश्वराय वै ॥१०८९॥ संसारातपमेघाय, दुःखोपसर्गहारिणे । इन्द्राश्चितांघ्रिपद्माय, जिनेन्द्राय नमोस्तु ते ॥१०९०॥ तारकोसि शरण्योऽसि, दायका शिवसअनः । प्रातःस्मरणयोग्योऽसि, चक्षुष्मतामगोचरः ॥१०९१॥