________________
: ११५ :
प्रतिमानां प्रतिष्ठायाः, भ्राजिष्णूनां सुतेजसा ।। १०४४ || माणारोपणसत्कर्म, रहसि शुद्धचेतसा । मयाचार्येण संक्लृप्तं, चांजनस्य शलाकया ॥ १०४५ ॥ चित्तोत्साह - प्रफुल्लास्य- तो जातं विघ्ननाशतः । मंत्रितैः सरिमंत्रेण, वासक्षेपैः सुवासितैः
॥ १०४६ ।। युग्मम्
०
२ ० २.
शून्ययुग्म वियत्पक्ष - सङ्ख्ये वैक्रमवत्सरे । फाल्गुनशुक्लपक्षे तृतीयायां रविवासरे सौम्ये चन्द्रोज्ज्वले चैत्ये, सुलग्ने सुमुहूर्तके रविराजशुभे योगे, तत्त्वे स्थिरे महोज्ज्वले ॥१०४८ ॥
॥ १०४७॥
।
मूलनायक पार्श्वस्य नवीने श्रीजिनालये ।
,
॥१०५० ॥
बिम्बस्य सत्प्रतिष्ठा च मया कृता सदोदया || १०४९ ॥ त्रिभिर्विशेषकम् चत्वारिंशत् सुबिम्बानां, अन्यजिनगणस्य च । मंत्रितैः सूरिमंत्रेण, वासक्षेपैः सुवासितैः प्रतिष्ठा विदधे शस्ता, दर्शकानां प्रभावदा | मयाचार्येण तुष्टेन, भुवनतिलकेन वै ॥ १०५१ ॥ युग्मम् अधिष्ठायकदेवानां मूर्तिद्वयं प्रतिष्ठितम् । श्री शासनस्य रक्षाये, विघ्नव्यूहोपशान्तये प्रोगे च जिनावासे, शिखरे गगनंलिहे । सुवर्णकलशौ श्रेष्ठौ स्थापितौ भावमेदुरैः
।। १०५२।।
॥ १०५३॥