________________
: १०० :
॥९०३॥
गुरूपदेशतो बुद्धा, प्रवणा जिनशासने । सद्देवकुलिकायै च द्रव्यं दातुं समुद्यता तया च शुद्धभावेन, श्रेयसे स्वात्मलाभतः । तीर्थसमितिसभ्येभ्यः, स्वेष्टं दानं प्रदर्शितम् मामापृच्छय च तैः सभ्यैः, धनमादातुमिच्छुभिः । तदा निश्चित्य मेऽग्रे तु गृहीतं तद् धनं मुदा ॥ ९०४ ॥ रूप्यकाणां सहस्रं च पञ्चविंशतिरद्भुतम् । तद्देवकुलिकार्थे च दत्तं चत्ये नवेऽनया इयत्प्रमाणसद्दानात्, सज्जनैः सानुमोदिता । प्रशंसन्ति स्म धर्मस्थाः, श्रुला वितरणं महत् ॥ ९०६ ॥ धन्यास्ते कृतपुण्यास्ते, सुक्षेत्रे जिनसद्मनि । ये द्रव्यमस्थिरं ज्ञात्वा, जपन्ति पुण्यशालिनः ॥९०७|| दत्तद्रव्येण दातृणां देवयानसहोदरः ।
॥ ९०९ ॥
विस्तीर्णो विशदो दिव्यो भवत्येव जिनालयः ||९०८|| यात्रिकाच समायान्ति दशसहस्त्रसम्मिताः । बृहतीर्थान्तरिक्षेऽस्मिन् प्रतिवर्ष शुभाशयाः समालोक्यालयं भव्यं निर्मापितं जिनेशितुः । सार्या हर्षसंयुक्ता, वदन्तिस्म परस्परम् अहो तीर्थस्य चोत्कर्षः, चैत्येनानेन वत्स्र्यति । विमृशन्ति प्रशंसन्ति, कीदृशा दानदायकाः ? ॥९११॥
"
॥९१०॥
"
॥१०२॥
॥९०५॥