________________
:१०१:
वर्तन्ते तु कलावस्मिन् , दानशौण्डा धनेश्वराः । नृजन्म सफलं तेषां, येषां दाने धनव्यय: ॥९१२॥ जिनचैत्ये सुतीर्थ ये, योजयन्ति धनं जनाः । तेषामारम्भतो जातं, पापं शुध्ध्यति पुण्यतः ॥९१३॥ अनुमोदनतोऽनेके, बध्नन्ति पुण्यमुल्बणम् । पुण्यार्जनस्वभावोऽयं, दीपेन दीपको यथा ॥९१४॥ धर्मकृत्यं समीक्ष्यैव, प्रशंसन्ति च ये जनाः । तेषां सम्यक्त्ववंशचं, जायते भावसजुषाम् ॥९१५॥ तृषापीडितजन्तूनां, समीक्ष्य सन्जलाशयम् । जायते चित्तसन्तोषः, सञ्चैत्यालोकतस्तथा ॥९१६॥
युग्मम् ॥ तीर्वरक्षासमित्याच, सभ्या इभ्या विचक्षणाः । नूतनचैत्यकार्याय, मिलन्ति च पुनः पुनः ॥९१७॥ विचारयन्ति ते सर्वे, भवेच्चैत्यं सुशोभनम् । कर शिल्लकलाचारु, विचित्ररश्मभि: शुभम् ? ॥९१८॥ भृशं द्रव्यप्रदानेन, तोषिताः शिल्पकारिणः । प्रोत्साहितास्तु निष्णाता, दर्शयन्ति स्म सत्कलपम् ॥९१९॥ विविधाभिः कलाभिश्च, दर्शकाचर्यकारणम् । निर्मापयन्ति ते चैत्यं, सुझाः सुशिल्पवेदिभिः ॥९२०॥