________________
: ९२ :
॥ ८४८ ॥
निधिभूमिवियत्पक्ष - सङ्ख्ये वैक्रमवत्सरे । बाळापुरे चतुर्मासी, जाता धर्मविशेषिता व्याख्यानव्यासपीठेऽह, - मुपविश्य ददत्सदा । जनानां धर्मबोधं च नाशाय पापकर्मणः धर्मबोधेन सम्बुद्धाः, धर्मक्रियापरायणाः । जाता श्राद्धस्तपस्याय, लग्ना भावातिरेकतः मासक्षपणमुख्यानि, तपांसि विविधानि च । जातानि क्षेमरूपेण, पर्युषणाख्यपर्वणि तन्निमित्तं समासाद्य, जैनसङ्केन हर्षतः । कृतः शान्तिसमाध्यर्थं, शान्तिस्नात्र महोत्सवः ॥८४९॥ जैनधर्मानुरागेण, चैत्ये चाष्टदिनावधिः । जिनाङ्गरचना पूजा - मुख्योऽजनि महोत्सव: जेमनादि सुसत्कृत्यं, तपःपारणकादिके । सर्वेषां धर्मिणां भक्त्यै कृतमेकत्वसूचकम् अन्यानि धर्मकृत्यानि, भूयांसि श्रावका व्यधुः चिरस्मरणयोग्यानि, दयादानवतानि च विदर्भेषु चतुर्मास्यः, तिखो जाता ममेव च । धर्मका सम्पूर्णाः, तीर्थचैत्यस्य हेतवे
॥८५१ ॥
"
।
॥८५२ ॥
॥८५३ ॥
नमः श्रीपार्श्वनाथाय निधानाय शिश्रियः । अनन्तदर्शनज्ञान - मानवेऽर्थितदायिने
॥८४५ ॥
॥८४६ ॥
॥८४७॥
॥८५०||
॥८५४ ॥