________________
जलयात्रानिमित्तेन, निःसतो वरघोटकः । वाद्यनिनादतो गर्जन , भूरिलोकैः सुशोभितः ॥८३५॥ निधिभूमिवियचक्षुः-सङ्ख्ये वैक्रमवत्सरे । राघशुक्लदशम्यां च, तिथौ च शुभवासरे ॥८३६।। श्रीवासुपूज्यबिम्बस्य, प्रतिष्ठां कृतवानहम् ।। पवित्रैर्वासनिक्षेपैः, मन्त्रोचारणमन्त्रितैः ॥८३७॥ तत्पुण्याहस्य मध्याहने, शान्तिस्नात्रं सुशान्तिदम् । पाठितं तद्विधिज्ञैश्च, शिवश्रेयस्करं नृणाम् ॥८३८॥ सुजेमनानि जातानि, सधर्मणां सुभक्तये । आगन्तूनां धनाढ्यानां, श्रावकैर्विहितानि वै ॥८३९॥ सदुत्सवस्तु निर्विघ्नः, पूर्णो जातो जिनेशितुः । शासनदेवसाहाय्यात् , तुष्टस्य मम सन्निधौ ॥८४०॥ तस्य ग्रामस्य सङ्घस्थाः , चतुर्मासीकृते तदा । मां च विज्ञपयामासुः, भावेन धर्मबुद्धये ॥८४१॥ मयका लाभमन्वीक्ष्य, आज्ञप्ता मम शिष्यकाः । भद्रङ्कराख्यपन्यासाः, चातुर्मासीकृतेऽत्र च ॥४२॥ बालापुरे वरे क्षेत्रे, सङ्घनग्रहात् सशिष्यकः ।। चतुर्मासीनिवासाय, विहृत्याजग्मिवानहम् ॥८४२॥ सहकृतैर्वरैः शस्यैः, स्वागतैश्च सुसत्कृतः । प्राविशं नगरे तस्मिन् , षभिः शिष्यः सुभूषितः ॥८४४॥