________________
: at:
०
ऋषिपृथ्वी वियत्यक्ष सख्ये वैक्रमवत्सरे । चतुर्मासी विशिष्टाऽभूद्, विशिष्टधर्मकर्मतः
तपश्चर्या निमित्तेन, समस्त सङ्घ शान्तये । पर्वाराधनमोदेन, हिंमतादिसुसज्जनैः
शान्तिस्नात्रं कृतं श्रेष्ठ, चाष्टाहिकमहोदुरम् । सम्पूर्ण धर्मसंवृद्धयै, जातं द्रव्यव्ययाद्वरम
पश्चकृत्वः सुभक्त्यर्थं, आगन्तुजेमनानि च । सुस्वादूनि प्रजातानि, मिष्टवस्तुयुतानि च समाप्तायां चतुर्मास्यां विहृत्याsहं मुदान्वितः । आगच्छं तीर्थयात्रायै, अन्तरिक्षे सुसाधुभिः
॥७३९ ॥
मदीयसन्निधौ जन्म - कल्याणक महोत्सवे | पूजाजे मन सत्कृत्यं, जातं दिनत्रयाऽवधि मदीयप्रेरणादानात्, स्थगितं कारणात् पुनः । सुनूत्न जिन चैत्यस्य, प्रारब्धं कार्यमद्भुतम्
॥७४० ॥
॥७४१ ॥
युग्मम् ॥
॥७४२ ॥
॥७४३॥
मिलिताः श्रावका भावाजू - जन्मकल्याण के प्रभोः । पार्श्वनाथस्य सङ्घस्रे, कल्याणकोत्सवेच्छवः
॥७४४ ॥
॥७४५॥
1108211
निर्णीतं च पुरा यत्तजु - जिनालयकृते शुभम् । शीघ्रं भवति सत्कार्य, शिल्पिद्वारा महत्तमम् ॥ ७४७॥
૧૦