________________
: ७६ :
जिनवचनमाधुर्याद् आकृष्टा भूरिशो जनाः । विबुधा जगृहुर्नानाविधान् सुनियमान् वरान् ॥ ६९०॥ तर्कशास्त्रप्रमाणेन, धर्मश्रवणरञ्जिताः ।
रक्ताश्च जिनभक्त्यर्थ, पूजायां बहवो जनाः
॥ ६९१ ॥
"
आवश्यकादिकृत्यानि कृतानि बोधितैर्जनैः । उत्सवा जिनचैत्येषु कृताः ख्याता ह्यनेकशः ॥ ६९२॥ धर्मानुमोदनं चक्रुः, मध्यस्था गुणरागिणः । वदन्तीति कदा धर्म - शोभा नेतादृशीक्षिता
अन्यानि धर्मकृत्यानि, व्यधुः पूजादिकानि च । श्रावका आत्मशुद्धयर्थ, गुरोराज्ञाप्रवाहकाः चतुर्मास्याः समारम्भे, वर्षासु मेघवर्षणात् । तप आराधनां चक्रुः, कालेऽनुकूल आगते
॥६९३॥
आगते श्रावणे मासे, धर्मकार्यकरम्बिते । लब्धिसूरिगुरूणां च जाता देहेऽतिवेदना वेदनायाः समाचारात्, सर्वेऽपि दुःखविह्वलाः । श्रावकाः साधवश्चेति, सञ्जाताः सूरिभक्तितः
श्रीजैनशासनव्योम्नि, भानवो ज्ञानसिन्धवः । विजयलब्धिसूरीशा, जगत्पूज्याः कवीश्वराः
॥६९४॥
।।६९५।।
युग्मम् ॥
॥६९६॥
॥६९७॥
।।६९८॥