________________
: ७३ :
t :
•
।।६६४ ।।
आगत्य तत्र सत्कारैः, बेन्दशोभादिपूर्वकैः । प्रत्यहं जिनधर्मस्य तच्चानि श्रावयन्नहम् व्याख्यानागतजैनैश्व, जिज्ञासुभिर्विशेषतः । सर्वैः सम्मिल्य विज्ञप्ताः, चतुर्मास्ये वयं खलु ॥ ६६३ ॥ ज्ञाला धर्मानुभावं च मयका तत्तु निर्णीतम् । दीर्घकाळाच्चतुर्मास्याः, तत्पुरान्निर्गता वयम् तेलाराख्यं पुरं चास्ति, स्वल्पश्राद्धैः समन्वितम् । तत्र चैत्यप्रतिष्ठा च, तथा ध्वजाधिरोपणम् इत्याद्यर्थं च विज्ञप्तोऽहं मणीलालधर्मिणा । विहृत्यागमनं जातं, ममाऽस्मिन्नगरे वरे जैनाजैनैर्जनैश्चात्र, मम सम्मुखमागतैः । जयनादेन तारेण, वर्धापितोऽहमक्षतैः सत्कारैर्विविधै रम्यै, - र्बेन्डवाद्यादिपूर्वकैः । प्राविश नगरे तस्मिन् तेलारे चैत्यभूषिते
।।६६५।।
:
f
॥६६२||
9
॥६६६॥
॥६६७॥
||६६८।।
चतुभिः कलापकम्
||६६९॥
शस्तप्रवृत्तिभिस्तत्र, चाष्टारिकमहोत्सवः । मणीकालेन चक्रे च मनिश्रायां तु मण्डपे प्रतिष्ठाया निमित्तेन, शान्तिस्नात्रादिसत्क्रिया । मण्डिता मन्त्रसन्नादैः, पूर्णाऽजायत शर्मदा मम नेतृत्वनिश्रायां प्रभावसत्मभावती । प्रतिष्ठा च शुभा जाता, निर्विद्या श्रीजिनेशितुः ॥६७१॥
॥६७० ॥