________________
: ७२ :
अनर्गलं धनं दातु, चैत्यकार्याय हर्षुला ।
मां प्रपृच्छति सा श्राद्धी, कदा देयं धनं मया ? ।। ६५३ ॥ तेलाराख्ये पुरे भावी, नृत्नचेत्यस्य निर्णयः । मया चोक्तं तदा देयं धनं चैत्यकृते त्वया
जैनधर्मानुरक्ताश्च, श्रावकाः साधुसेवकाः । आकोलापुरवास्तव्या, गुरुभक्ता विवेकिनः मां च विज्ञपयांचकुर्भूरिभावविकस्वराः । पुरं नः पादपद्मेन, कर्तव्यं पावनं द्रुतम्
॥६५४ ॥
युग्मम्
॥६५५||
॥६५६॥
युग्मम् ॥
॥ ३५७॥
मयका धर्मवृद्धयर्थ, जिनानां दर्शनाय च । स्वीकृतं हर्षतोऽधिकं तत्पुरे गमनाय च तीर्थं तीर्थाधिपं भक्त्या, नत्वा स्तुत्वा च भूरिशः । हृदि निघाय तीर्थेशं, अन्तरिक्षं जिनेश्वरम् ||६५८|| पुनस्तु दर्शनं देयं इत्यभ्यर्थ्य जिनेश्वरम् | इति भावाभिरापोऽहं व्यहार्ष मुनिभिः सह आकोलाभिघसद्द्रङ्गे, जैनैश्च परिपूरिते । मदीयागमनं श्रुत्वा सङ्घस्तु मुमुदेतराम अहं विहृत्य पादाभ्यां शिष्यगणैरलङ्कृतः । आगतः सत्कृतो जैनैः, आकोले चैत्यभूषिते ॥ ६६१॥
॥६५९॥
॥६६०॥