________________
[समराइच्चकहाए कओ कोलाहलो 'सप्पो सप्पो' त्ति । तं च सोऊण समागया मोग्गरवावडग्गहत्था कम्मयरा। वावाइओ णेहिं ।
समुप्पन्नो य तहा अकामनिजराए मरिऊण निययपुत्तस्स चेव नागदत्ताभिहाणस्स बन्धुमईए भारियाए कुच्छिसि पुत्तत्ताए त्ति । जाओ उचियसमएणं । कयं च से नामं असोगदत्तो त्ति । तओ अइकन्तसंवच्छरस्स तं चेव सूवयारिं पेच्छिय जणणिजणए य
अचिन्तयाए कम्मसामत्थस्स समुप्पन्नं से जाईसरणं । १० चिन्तियं च णेणं । “ वहुया जणणी, सुओ चेव य
पिया। अओ पेच्छणयसमाणस्स धिरत्थु संसारवासस्स१८ । ता कहमहं वहुयं चेव जणणि सुयं च तायं वाहरेमि” त्ति । पडिवन्नं मूयगवयं१९ । जाओ लोय
घाओ 'अहो एस मूयगो' त्ति । एवं च अइक्कन्ता १५ दुवालस संवच्छरा। समागओ तत्थ चउणाणाइसय
संपन्नो२०० मेहनाओ नाम मुणिवरो। मुणिओ य से अणेण हिययभावो०१ । पेसिओ वयणविन्नासकुसलो सुमङ्गलाभिहाणो इसी नागदेवगेहं, भणिओ य एसो।
वत्तव्वओ तए तत्थ गिहालिन्दगनिविट्ठो असोगदत्तो। २० जहा। भो कुमारया, पेसिओ म्हि गुरुणा, सो य
एवं भणाइ। "तावस किमिणा मूणव्वएण पडिवज जाणिउं धम्म । मरिऊण सूअरोरग जाओ पुत्तस्स पुत्तो" त्ति २०२ ॥६८॥
१९८ अतः प्रेक्षणकसमानं धिगस्तु संसारवासं । १९९ मूकव्रतम् । २०० चतुर्ज्ञानातिशयसंपन्नः। २०१ ज्ञातः च तस्य अनेन हृदयभावः । २०२ तापस, किमनेन मूकव्रतेन प्रतिव्रज ज्ञात्वा धर्मम् । मृत्वा सुकरः उरगः जातः पुत्रस्य पुत्र इति ॥