________________
छट्ठो भवो]
तओ ‘जं भयवं आणवेइ' त्ति भणिऊण गओ सो रिसी । साहिओ गुरुसंदेसओ । पणामपुव्वयं भणियं च णेणं । 'भयवं, कत्थ सो गुरू'। इसिणा भणियं । 'कुमार, सक्कावयारे चेइयं मि'। तेण भणियं । 'एहि, गच्छम्ह '। विम्हिओ मूयगपरियणो। चिन्तियं च ५ णेणं । ' अहो सामत्थं भयवओ; ता जाउ एसो कयाइ सोहणयरं भवे'। गओ मेहनायगुरुसमीवं। वन्दिओ गुरू । धम्मलाहिओ गुरुणा । पुच्छिओ असोगदत्तेणं । 'भयवं, कहं पुण तुमं मईयं वुत्तन्तं जाणासि'। तेण भणियं । 'नाणबलेणं' ति । 'अहो ते नाणाइसओ' १० त्ति विम्हिओ असोगदत्तो। तओ भयवया 'पडिबुज्झिस्सइ' त्ति नाऊण कहिओ से धम्मो। पडिबुद्धो एसो। पुव्ववासणाए य नावगयं से मूयगाभिहाणं । ता एएण कारणेण इमं से दुइयं नामं ति।
एवं च सिटे समुप्पन्नो से पमोओ। पुच्छिओ य १५ भयवं । ' अह कहिं केण वा पगारेणं अहं संबुज्झिस्सं' ति । भयवया भणियं । ' वेयडुपव्वए नियकुण्डलजुवलयदरिसणेणं०3 भविस्सइ ते पडिबोहो'। तओ वन्दिऊण भयवन्तं गओ कोसम्बि नयरिं। दिट्ठो मूयगो, साहिओ से वुत्तन्तो, जहा उप्फालिओ२०४ अयवया । २० सबहमाणं हत्थे गेण्हिऊण भणिओ य एसो। 'ता अवस्समहं तए पडिबोहियव्वो' त्ति । तेण भणियं । 'जइस्समहं जहासत्तीए२०५' । तओ तेण नीओ वेयडुपव्वयं, दंसियं सिद्धाययणकूडं२०६ । भणिओ य एसो । 'भो
२०३ निजकुण्डलकयुगदर्शनेन । २०४ 'उप्फालिओ' कथितः (सि. हे. ८ २. १७४). २०५ यतिष्ये अहं यथाशक्ति । २०६ सिद्धायतनं नाम कूटं शिखरम् ।